गङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्ग (in comp. for ङ्गाPa1n2. 6-3 , 63 ).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaṅga^2 : f.: Name of one of the rivers of the Śākadvīpa 6. 12. 29, (26).

All the rivers are described as having holy water (puṇyajalāḥ) 6. 12. 29, (puṇyodāḥ) 6. 12. 31; holy and excellent (puṇyās tā hi saridvarāḥ) 6. 12. 32; Gaṅgā is described as having many streams (bahudhāgatiḥ) 6. 12. 29.


_______________________________
*1st word in right half of page p340_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaṅga^2 : f.: Name of one of the rivers of the Śākadvīpa 6. 12. 29, (26).

All the rivers are described as having holy water (puṇyajalāḥ) 6. 12. 29, (puṇyodāḥ) 6. 12. 31; holy and excellent (puṇyās tā hi saridvarāḥ) 6. 12. 32; Gaṅgā is described as having many streams (bahudhāgatiḥ) 6. 12. 29.


_______________________________
*1st word in right half of page p340_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गङ्ग&oldid=498655" इत्यस्माद् प्रतिप्राप्तम्