गङ्गापुत्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गापुत्त्रः, पुं, (गङ्गायाः पुत्त्रः ।) भीष्मः । इति पुराणम् ॥ वर्णसङ्करजातिविशेषः । मुरदा- फराश इति पारस्य भाषा । स तु लेटात् तीवर कन्यायां जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥ (कार्त्तिकश्च ॥)

"https://sa.wiktionary.org/w/index.php?title=गङ्गापुत्त्र&oldid=130921" इत्यस्माद् प्रतिप्राप्तम्