गजः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम:[सम्पाद्यताम्]

अनुवादा:[सम्पाद्यताम्]

English-Elephant
मलयाळम्-ആന
हिन्दी- हाथी
तमिळ्- ஆனை
कन्नड- ಆನೆ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजः, पुं, (गजति मदेन मत्तो भवतीति । गज् + अच् ।) हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (स तु त्रिविधः । यथाह शब्दार्थचिन्तामणिः । “भद्रो मन्दो मृगश्चैव विज्ञेयास्त्रिविघा गजाः ॥” अस्य लक्षणादिकं यथा, वृहत्संहितायां ६७ अध्याये । “मध्वाभदन्ताः सुविभक्तदेहा न चोपदिग्धाश्च कृशाः क्षमाश्च । गात्रैः समैश्चापसमानवंशा वराहतुल्यैर्जघनैश्च भद्राः ॥ औपधपाकार्थगर्त्तविशेषः । यथा, -- “हस्तप्रमाणगर्त्तो यः पुटः स तु गजाह्वयः । इत्थं चारत्निके कुण्डे पुटो वाराह उच्यते ॥” इति वैद्यकप्रयोगामृतम् ॥ (असुरविशेषः । स तु महिषासुरपुत्त्रः । यथा, काशीखण्डे । ६८ । ३ । “महिषासुरपुत्त्रोऽसौ समायाति गजासुरः । प्रमथन् प्रमथान् सर्व्वान् निजवीर्य्यमदोद्धतः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजः [gajḥ], [गज्-मदे अच्]

An elephant; कचाचितौ विश्वगिवा- गजौ गजौ Ki.1.36.

The number 'eight'.

A measure of length, a Gaja or yard, (thus defined: साधारणनराङ्गुल्या त्रिंशदङ्गुलको गजः).

A demon killed by Śiva.

One of the eight elephants of the quarters.-जी A female elephant; वितृषो$पि पिबन्त्यम्भः पाययन्तो गजा गजीः Bhāg.4.6.26. -Comp. -अग्रणी m.

the most excellent among elephants.

An epithet of ऐरावत, the elephant of Indra. -अधिपतिः lord of elephants, a noble elephant. -अध्यक्षः superintendent of elephants; Bri. S.86.34. -अपसदः a vile or wretched elephant, a common or low-born elephant. -अशनः the religious fig tree (अश्वत्थ). (-नम्) the root of a lotus.

अरिः a lion.

N. of Śiva who killed the demon गज. -आजीवः 'one who gets his livelihood by elephants', an elephant-driver.-आननः, -आस्यः epithets of Ganeśa. -आयुर्वेदः science of the treatment of elephants. -आरोहः an elephantdriver. -आह्वम्, -आह्वयम् N. of Hastināpura; Bhāg.1. 15.38.

इन्द्रः an excellent elephant, a lordly elephant; किं रुष्टासि गजेन्द्रमन्दगमने Ś. Til.7; ऐरावतं गजेन्द्राणां Bg.1.27.

Airāvata, Indra's elephant.

N. of a tree; गजेन्द्र- कुसुमाकीर्णम् Mb.13.132.12. ˚कर्णः an epithet of Śiva. -कन्दः a large esculent root. -कूर्माशिन् m. N. of Garuḍa. -गतिःf.

a stately, majestic gait like that of an elephant.

a woman with such a gait. -गामिनी a woman having a stately elephant-like gait; याता सुदूरमधुना गजगामिनी सा Ratn.4.3. -गौरीव्रतम् a vow to be observed by ladies in the month of Bhādrapada. -छाया a portion of time proper for a Śrāddha, time at the eclipse of the sun; [सैंहिकेयो यदा भानुं ग्रसते पर्वसंधिषु । गजच्छाया तु सा प्रोक्ता श्राद्धं तत्र प्रकल्पयेत् ॥; गजच्छायायां पूर्वस्यां कुतपे दक्षिणामुखः । यदा भाद्रपदे मासि भवते बहुले मघा ॥ Mb.13.126.36 Y.1.218. -ढक्का a kettle-drum carried on an elephant. -तुरङ्गविलसितम् N. of a metre. -दघ्न, -द्वयस a. as high or tall as an elephant.

दन्तः an elephant's tusk, ivory; कार्योलङ्कार- विधिर्गजदन्तेन प्रशस्तेन Bṛi. S.79.19.

an epithet of Gaṇeśa.

ivory.

a peg, pin, or bracket projecting from a wall. ˚मय a. made of ivory.

दानम् the fluid (ichor) exuding from the temples of an elephant.

the gift of an elephant. -नासा the trunk of an elephant; धर्मस्तु गजनासोरु सद्भिराचरितः पुरा Rām.2.3.3.-निमीलिका, -निमीलितम् feigning not to look at anything, inattention; देवीः कामयमानस्य चक्रे गजनिमीलिका Rāj. T.6.73.

पतिः the lord or keeper of elephants.

a very tall and stately elephant; Śi.6.55.

an excellent elephant. -पिप्पली N. of a plant (Scindapsus Officinalis; Mar. गजपिंपळी, मिरवेल). -पुङ्गवः a large and excellent elephant; गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते Bh.2.31. -पुटः a small hole in the ground for fire. -पुरम् N. of Hastināpura. -पुष्पी N. of a flower; गजपुष्पीमिमां फुल्लामुत्पाठ्य शुभलक्षणाम् Rām.4.12.39.

बन्धः a particular posture in sexual intercourse.

a post to which the elephant is tied.

the process of catching an elephant; गजबन्धस्तु सुरते आलाने ग्रहणे$पि च Nm.-बन्धनी, -बन्धिनी a stable for elephants. -भक्षकः the sacred fig-tree. -भक्षा the gum Olibanum tree. -मण्डनम् the ornaments with which an elephant is decorated, particularly the coloured lines on his head. -मण्डलिका, -मण्डली a ring or circle of elephants. -माचलः a lion.-मुक्ता, -मौक्तिकम् a pearl supposed to be found in thekumbhas or projections on the forehead of an elephant; घर्मजनितपुलकेन लसद्भजमौक्तिकावलिगुणेन वक्षसा Ki.12.4.-मुखः, -वक्त्रः, -वदनः epithets of Gaṇeśa; Bṛi. S.58.58; Ks.1.44. -मोटनः a lion. -यूथम् a herd of elephants; उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः R.9.71.-योधिन् a. fighting on an elephant. -राजः a lordly or noble elephant. -वीथिः, -थी f. the three lunar mansions रोहिणी, आर्द्रा and मृगशिरस्; रोहिण्यार्दा मृगशिरो गजवीथ्यभिधी- यते. -व्रजः a troop of elephants. -शास्त्रम्, -शिक्षा the science of elephants. -साह्वयम् N. of Hastināpura; निर्ययुर्गजसाह्वयात् Mb.3.1.9; Ks.15.6. -स्थानम् elephant's stall; Y.1.279. -स्नानम् (lit.) bathing of an elephant; (fig.) useless or unproductive efforts resembling the ablution of elephants which, after pouring water over their bodies, end by throwing dirt, rubbish and other foul matter; cf. अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया H.1.17.

"https://sa.wiktionary.org/w/index.php?title=गजः&oldid=498685" इत्यस्माद् प्रतिप्राप्तम्