गजचिर्भटा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजचिर्भटा, स्त्री, (गजस्पृहणीया चिर्भटा ।) इन्द्रवारुणी । इति रत्नमाला ॥ गोरक्षलाड राखालशसा इति च भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजचिर्भ(र्भ)टा¦ स्त्री गजप्रिया चिर्भ(र्भि)टा शा॰ त॰। इन्द्र-वारुण्याम् (राखालशशा) रत्नमा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजचिर्भटा/ गज--चिर्भटा f. Cucumis maderaspatanus L.

"https://sa.wiktionary.org/w/index.php?title=गजचिर्भटा&oldid=498691" इत्यस्माद् प्रतिप्राप्तम्