गजच्छाया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजच्छाया, स्त्री, (गजस्य कुञ्जरस्य छाया प्रति- विम्बः । हस्तिच्छाया ।) योगविशेषः । यथा, -- “यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः । याम्या तिथिर्भवेत् सा हि गजच्छाया प्रकी र्त्तिता ॥” इति मिताक्षरापरिभाषा ॥ अपि च । कृत्यचिन्तामणौ । “कृष्णपक्षे त्रयोदश्यां मघास्विन्दुः करे रविः । यदा तदा गजच्छाया श्राद्धे पुण्यैरवाप्यते ॥” अन्यच्च । “योगो मघात्रयोदश्यां कुञ्जरच्छायसंज्ञितः । भवेन्मघायां संस्थे च शशिन्यर्के करे स्थिते ॥” * ॥ चन्द्रसूर्य्ययोर्ग्रहणकालः । यथा, वराहः । “सैंहिकेयो यदा भानुं ग्रसते पर्व्वसन्धिषु । गजच्छायातु सा प्रोक्ता तत्र श्राद्धं प्रकल्पयेत् ॥” अमावास्याश्राद्धकालः । यथा, -- “अमावास्यां गते सोमे छाया या प्राङ्मुखी भवेत् । गजच्छाया तु सा प्रोक्ता तत्र श्राद्धं प्रकल्पयेत् ॥” इति च मलमासतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजच्छाया¦ स्त्री
“यदेन्दुः पितृ (

१० ) दैवत्ये सूर्य्यश्चैव करे(

१३ )स्थितःयाम्या

१४ तिथिर्भवेत् सा हि गजच्छायेति कीर्त्तिता”

१ इत्यक्ते,
“कृष्णपक्षे त्रयोदश्यां मघास्विन्दुः करे रविः। यदा तदागजच्छाया”

२ इत्युक्ते च योगभेदे
“द्विगुणा ह्यात्मनश्छायादर्शे स्यादापराह्णिकी। गजच्छायेति सा प्रोक्ता इत्युक्ते

३ दर्शापराह्णे च।
“सैंहि यो यदा भानुं ग्रसते पर्व-सन्धिषु। गजच्छाया तु सा प्रोक्ता श्राद्धं तत्र प्रकल्प-येत्” वराहोक्ते

४ सूर्य्यग्रहणकाले च कुञ्जरच्छायशब्दे

२०

६८ पृ॰ वि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजच्छाया¦ f. (-या) A portion of time proper for a Sraddha, E. गज, and छाया shadow. [Page227-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजच्छाया/ गज--च्छाया f. " an elephant's shadow " , a particular constellation Ya1jn5. i , 218 PSarv. (See. Mn. iii , 274. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a युगादि for श्राद्ध. M. १७. 3.

"https://sa.wiktionary.org/w/index.php?title=गजच्छाया&oldid=498694" इत्यस्माद् प्रतिप्राप्तम्