गजदघ्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजदघ्नः, पुं, (गजेन परिमाणमस्य इति परिमाणार्थे दघ्नच् ।) गजपरिमाणम् । इति मुग्धबोधम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजदघ्न¦ mfn. (-घ्नः-घ्नी-घ्नं) As high or tall as an elephant E. गज, and दघ्नच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजदघ्न/ गज--दघ्न mfn. (See. Pa1n2. 5-2 , 37 )as high or tall as an elephant W.

"https://sa.wiktionary.org/w/index.php?title=गजदघ्न&oldid=320821" इत्यस्माद् प्रतिप्राप्तम्