गजद्वयस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजद्वयसः, त्रि, (गजेन परिमाणमस्य इति । गज + “दघ्नमात्रद्वयसट्माने ।” इति परिमाणार्थे द्वयसट् ।) परिमितः । इति मुग्धबोधम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजद्वयस¦ mfn. (-सः-सी-सं) As high as an elephant. E. गज, and द्वयसच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजद्वयस/ गज--द्वयस mfn. (See. Pa1n2. 5-2 , 37 )= -दघ्नW.

"https://sa.wiktionary.org/w/index.php?title=गजद्वयस&oldid=320849" इत्यस्माद् प्रतिप्राप्तम्