गजमात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमात्रः, त्रि, (गजेन परिमाणमस्य इति । “दघ्न- मात्रद्वयसट् माने ।” इति परिमाणार्थे मात्र ।) गजपरिमितः । इति मुग्धबोधम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमात्र¦ mfn. (-त्रः-त्री-त्रं) As tall as an elephant. E. गज, and मात्रच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमात्र/ गज--मात्र mfn. as tall as an elephant W.

"https://sa.wiktionary.org/w/index.php?title=गजमात्र&oldid=321003" इत्यस्माद् प्रतिप्राप्तम्