गजशिरस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजशिरस्¦ पु॰ गजस्य शिर इव शिरोऽस्य।

१ दैत्यभेदे
“गजोदरोगजशिरागजस्कन्धोगजेक्षणः” हरिवं॰

२४

० अ॰। गजस्य तन्नामासुरस्य वा शिरः शिरोऽस्य।

२ गणेशेच। इभाननशब्दे

९८

१ पृ॰ गजाननशब्दे च दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजशिरस्/ गज--शिरस् m. " elephant-headed " , N. of an attendant in स्कन्द's retinue MBh. ix , 2562

गजशिरस्/ गज--शिरस् m. N. of a दानवHariv. 12934.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GAJAŚIRAS : A warrior of Skanda. (Śalya Parva, Chapter 45, Verse 60).


_______________________________
*4th word in right half of page 271 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गजशिरस्&oldid=428772" इत्यस्माद् प्रतिप्राप्तम्