गजाह्वा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाह्वा, स्त्री, (गजस्य आह्वया संज्ञया आह्वा संज्ञा यस्याः ।) गजपिप्पली । इति मेदिनी ॥ (पर्य्यायोऽस्या यथा, -- “करिपिप्पलीभकणा कपिवल्ली कपिवल्लिका । श्रेयसी वशिरश्चापि गजाह्वा गजपिप्पली ॥” इति वैद्यकरत्नमालायाम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाह्वा¦ स्त्री गजोपपदा आह्वा अस्या।

१ गजपिप्पल्याम् वेदि॰।

२ हस्तिनापुर्य्याञ्च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाह्वा/ गजा f. = ज-पिप्पलीL.

"https://sa.wiktionary.org/w/index.php?title=गजाह्वा&oldid=498740" इत्यस्माद् प्रतिप्राप्तम्