गड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गड, इ गण्डे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट्-इदित् ।) इ, कर्म्मणि गण्ड्यते । गण्डे कपोलविषयक्रियायाम् । तथा च । यत्र द्रव्य- निर्द्देशस्तत्र तन्निष्ठक्रियाविशेषो लक्ष्यते । इति मैत्रयवोपदेवौ ॥ रमानाथस्तु कड्ड कार्वश्य इत्य- स्मात् कार्कश्य इत्यनुवृत्त्या कपोलकर्त्तृककार्कश्य- मिति व्याख्याय गण्डति कपोलः पांशुना इत्युदा- हृतवान् । केचित्तु गण्ड इति शब्दस्य व्युत्- पत्त्यर्थमेवायं धातुर्मन्तव्यो न त्वस्यान्यत्र प्रयोगः इत्याह । इति दुर्गादासः ॥

गड, म सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- सेट् । घटादिः ।) म, गडयति । सेकः क्षर- णम् । गडयति घटात् पानीयम् । डलयोरेक- त्वात् लस्यैव प्रायः प्रयोगः । इति रमानाथः ॥ तन्मते तु लान्तपक्षेऽपि मानुबन्धः । स्वमते तु लान्तो वक्ष्यमाणः स त्वनुबन्धशून्यः इति विरोधः । इति दुर्गादासः ॥

गडः, पुं, (गडति गलति हस्ताज्जालादिभ्यो वा क्षरतीत्यर्थः । गड् + अच् ।) मत्स्यभेदः । गडुइ माछ् इति भाषा ॥ अन्तरायः । इति मेदिनी ॥ परिखा । व्यवधानम् । इति शब्द- रत्नावली ॥ देशविशेषः । राजनिर्घण्टे गडलवण- पर्य्याये गडदेशजमिति दर्शनात् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गड¦ सेके भ्वा॰ पर॰ सक॰ सेट्। गडति अगाडीत्-अगडीत्। जगाड घटा॰। गडयति--ते।

गड¦ वदनैकदेशे (गण्डव्यापारे) इदित् भ्वा॰ पर॰ अक॰ सेट्। गण्डति अगण्डीत्। जगण्डः गण्डः। गण्डूषः।

गड¦ पु॰ गड--सेके अच्। (गडुइ) गरघ्नोनामके मत्स्यभेदे।
“गरघ्नी मधुरा तिक्ता तुवरा वातपित्तहृत्। कफघ्नी रुचिकृल्लव्वी दीपनी बलवीर्य्यकृत्” भावप्र॰। तस्य पाकविशेषे गुणा उक्ता वैद्यके
“पुच्छ-शीर्षेण रहिताः कासमर्द्दविमर्द्दिताः। हिङ्गुतैले चसंतप्ता गडमस्यस्य खण्डकाः। गडो वातहरी बल्योवृष्यः पथ्योऽग्निवर्द्धनः। सुरुच्यः शुक्रदोऽत्यर्थं किञ्चित्कफकरः सरः”

२ अन्तराये मेदि॰।

३ परिखायां

४ व्य-वधाने शब्दर॰।

५ देशभेदे शाम्बरे राजनि॰। गड-संज्ञायां क्वुन्। गडक (गडुइ) मत्स्यभेदे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गड¦ r. 1st cl. (गडति) To distil or drop, to run as a liquid; also, गल (इ) गडि r. 1st cl. (गण्डति) To affect the cheek, to be rough as the cheek, (obsolete.)

गड¦ m. (-डः)
1. A kind of fish, the young of the Ophiocephaluslata, Ham.
2. Another species, (Cyprinus garra. Ham.) see गल।
3. An impediment, an obstacle.
4. A screen, a covering, a fence.
5. A moat, a ditch.
6. A country, part of Malwa, Gerha or Gera Men- dela. E. गड्। to drop, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गडः [gaḍḥ], [गड्-अच्]

A screen.

A fence.

A ditch, moat.

An implement.

A kind of gold-fish.-Comp. -उत्थम्, -देशजम्, -लवणम् rock or fossil salt, especially that found in the district called गड.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गड m. a kind of gold-fish (the young of the Ophiocephalus Lata or another species , Cyprinus Garra) L.

गड m. a screen , covering , fence L.

गड m. a moat , ditch L.

गड m. an impediment L.

गड m. N. of a district (part of मल्व, commonly Garha or Garha मण्डल) L.

"https://sa.wiktionary.org/w/index.php?title=गड&oldid=498749" इत्यस्माद् प्रतिप्राप्तम्