गतासु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गतासु¦ त्रि॰ गताः असवोऽस्य।

१ मृते

२ शवे
“गतासून-गतासूंश्च नानुशोचन्ति पण्डिताः” गीता।

३ गतप्रायप्राणकेच सुश्रुतः गतायुःशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गतासु¦ mfn. (-सुः-सुः-सु) Dead, expired. E. गत, and असु breath.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गतासु/ गता mfn. one whose breath has gone , expired , dead RV. x , 18 , 8 AV. S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=गतासु&oldid=498830" इत्यस्माद् प्रतिप्राप्तम्