गद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गद, त् क अभ्रध्वनौ । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां-परं-अकं-सेट् ।) अभ्रध्वनौ मेघकर्त्तृक- शब्दे । गदयति मेघः । इति दुर्गादासः ॥

गद, भाषे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- सेट् ।) गदति । सारङ्गं कतिचिच्च संजगदिरे इति गणकृतानित्यत्वात् । इति दुर्गादासः ॥

गदम्, क्ली, (गद्यते पीड्यतेऽस्मादनेन वा । गद + अपादाने करणे वा अप् ।) विषम् । इति राज- निर्घण्टः ॥

गदः, पुं, (गद्यते रुज्यतेऽनेन गदयति वा । गद + करणे अप् । कर्त्तरि णिच् अच् वा ।) रोगः । (यथा, हारीते चिकित्सितस्थाने द्बितीयेऽध्याये । “शत्रुः स्थानबलं प्राप्य विक्रमं कुरुते बली । तथा धान्वन्तरं प्राप्य विक्रमं कुरुते गदः ॥ “यावत् स्थानं समाश्रित्य विकारं कुरुते गदः । तावत्तस्य प्रतीकारः स्थानत्यागाद्बलीयसः ॥”) श्रीकृष्णभ्राता । इति हेमचन्द्रः । ३ । १२७ ॥ (यथा, भागवते । १ । १४ । २८ । “हृदीकः ससुतोऽक्रूरो जयन्तगदशारणाः ॥”) भाषणञ्च । (औषधम् । यथा, महाभारते । १ । ४३ । २१ । “अथ श्रुश्राव गच्छन् स तक्षको जगतीपतिम् । मन्त्रैर्गदैर्विषहरै रक्ष्यमाणं प्रयत्नतः ॥” असुरविशेषः । यथा, वायुपुराणे ५ अध्याये “गदो नामासुरो ह्यासीत् वज्राद्वज्रतरो दृढः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गद पुं।

कृष्णानुजः

समानार्थक:गद

1।1।28।5।3

शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम्. कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः। चापः शार्ङ्गंमुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम्. अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः। सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः॥

जनक : वसुदेवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, अलौकिकचेतनः

गद पुं।

रोगः

समानार्थक:रुज्,रुजा,उपताप,रोग,व्याधि,गद,आमय,आतङ्क,शूल

2।6।51।1।6

स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः। क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥

 : राजयक्ष्मा, नासारोगः, छिक्का, कासरोगः, शोथः, पादस्फोटनरोगः, सिध्मरोगः, खसुरोगः, गात्रविर्घणः, विस्फोटः, व्रणम्, सदा_गलतो_व्रणम्, मण्डलाकारकुष्ठः, श्वेतकुष्ठः, गुदरोगः, मलमूत्रनिरोधः, ग्रहणीरोगः, वमनम्, विद्रधिरोगः, ज्वरः, प्रमेहरोगः, भगन्दररोगः, पादवल्मीकरोगः, मस्तककेशरोगः, मूत्रकृच्छ्रम्, मूलव्याधिः, वातकृतचित्तविभ्रमः, दृग्रुजः, नारीरोगः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गद¦ मेघध्वनौ अद॰ चुरा॰ उभ॰ अक॰ सेट्। गदयति तेअजगदत् त। गदयां बभूव आस चकार चक्रे।

गद¦ व्यक्तभाषणे भ्वा॰ पर॰ सक॰ सेट्। गदति अगादीत्-अगदीत् जगाद। गदितं गदः। गद्यं निगाद्यम्। प्रणिगदति + प्रण्यगदत्।
“जगादाग्रे गदाग्रजम्” माघः।
“यश्च सायं सदा चैवं श्लोकमेक जगाद ह” भा॰ व॰

६७ अ॰।
“अथ जगदुरनीचैराशिषस्तस्य विप्राः” भट्टिः।
“शुद्धान्तरक्ष्या जगदे कुमारी” रघु।
“अन्तर्वाष्पभरो-परोधि गदितम्” शकु॰।
“विस्तरात् गदते मम” देवीमा॰। [Page2516-b+ 38] नि + नितरां कथने।
“निगदामि यथा युक्तं पुराणाश्रयसेंयुतम्” भा॰ आ॰

५ अ॰।
“पौरा निवर्त्तध्वमिति न्य-गादीत्” भट्टिः।
“मखांशभाजां प्रथमो मनीषि-भिस्त्वमेव देवेन्द्र! यदा निगद्यसे” रघुः।
“न नैषधकार्य्यमिदं निगाद्यम्” नैष॰। भावे वा अप्। निगादःनिगदः। चतुर्थ्यन्ततयोच्चारणे च।
“प्रतिनिगद्य होमः” कात्या॰ श्रौ॰

६ ,

१०

२६ ।
“देवतां प्रति निगद्य देवतापदंचतुर्थ्यन्यमुच्चार्य्य स्वाहाकारेण होमः” कर्कः। प्रति + प्रत्युत्तरकथने।
“आभिर्गाथाभिरव्यग्रः प्रश्नं प्रति-जगाद ह” भा॰ आनु॰

३२

४ अ॰। वि + विरुद्धोक्तौ।
“न हि निम्बात् स्रवेत् क्षौद्र लोके वि-गदितं वचः” रामा॰ अयो॰

३५ अ॰।

गद¦ पु॰ गद--अच्।

१ रोगे अमरः।
“व्रणोत्थानाञ्च विज्ञानंतद्गदप्रतिषेधनम्। प्रतिश्यायनिषेधश्च शिरोगदविवेच-नम्। चिकित्सा तद्गदानाञ्च” सुश्रुतः।
“येषां गदानांये योगाः प्रवक्ष्यन्तेऽगदङ्कराः!” सुश्रु॰।
“असाध्यंकुरुते कोपं प्राप्ते काले गदो यथा” माघः। गद--अभ्रध्वनौ भावे अच्।

२ मेघध्वनौ। शब्दक॰भाषणार्थकतोक्तिश्चिन्त्या हलन्तत्वात् ततो भावे घञएवानुशासनात् नावेवोपगदेऽपोविधानात्।

३ रो-हिणीगर्भजाते वसुदुवपुत्रभेदे पु॰।
“बलं गदं सार-णञ्च दुर्मदं विपुलम् ध्रुवम्। वसुदेवस्तु रोहिण्यांकृतादीनुदपादयत्” भाग॰

९ ,

१४ अ॰।
“हृदीकःससुतोऽक्रूरो जयन्तगदसारणाः। आसते कुशलंकच्चित्” भा॰

१ ।

१२

१४ ,

२८ । चलितानकदुन्दुभिः पुरःसबलस्त्वं सह सारणेन तम्। समितौ रमसादुपागतःसगदः सम्प्रतिपत्तुमर्हसि” माघः
“जगादाग्रे गदाग्रजम्” माघः। कु(ड)

४ कुष्ठे विषभेदे न॰ राजनि॰। गदाख्य-गदाह्वयादयोऽप्यत्र।

५ असुरभेदे पु॰। गदाशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गद¦ r. 10th cl. (गदति) To speak articulately.
2. To be sick. r. 10th cl. (गदयति) To thunder.

गद¦ m. (-दः)
1. Disease, sickness.
2. Speech, speaking.
3. GADA the younger brother of KRISHNA. f. (-दा)
1. A mace, a club.
2. Trum- pet flower, (Bigonia suave-olens.) E. गद् to speak, &c. अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गदः [gadḥ], [गद्-अच्]

Speaking, speech.

A sentence.

Disease, sickness; असाध्यः कुरुते कोपं प्राप्ते काले गदो यथा Śi. 2.84; जनपदे न गदः पदमादधौ R.9.4;17.81.

Thunder.

The younger brother of Krisna.

N. of Kubera.

A weapon. ... गदो$स्त्रियाम् । आयुधे धनदे रोगे पुंसि कृष्णा- नुजे$पि च Nm. -दम् A kind of poison. -Comp. -अगदौ (du.) the two Aṣvins, physicians of gods. -अग्रजः an epithet of Krisna; जगादाग्रे गदाग्रजम् । Śi.2.69; यावद्- गदाग्रजकथासु रतिं न कुर्यात् । Bhāg. -अग्रणीः the chief of all diseases. i. e. consumption. -अम्बरः a cloud. -अरातिः a drug, medicament. -गदम् indistinct utterance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गद m. a sentence MBh. i , 1787

गद m. disease , sickness Sus3r. Ragh. etc.

गद m. N. of a son of वसु-देवand younger brother of कृष्णMBh. Hariv. BhP.

गद m. of another son of वसु-देवby a different mother , ix , 24 , 51

गद n. poison L.

गद n. a mace , club , bludgeon MBh. R. etc.

गद n. Bignonia suaveolens L.

गद n. N. of a musical instrument

गद n. of a constellation VarBr2. Laghuj.

गद n. v.l. for गधाTS. Sch. (See. अ-गद, अ-विज्ञात-ग्.)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of कृष्ण फलकम्:F1:  भा. I. १४. २८: II. 3. १९: III. 1. ३५: IV. २३. १२: X. ४१. ३२: ४७. ४०: ५२. ४०: ५९. १०: XI. ३०. १६.फलकम्:/F who was stationed at the western gate of मथुरा for defence. फलकम्:F2:  Ib. X. ५०. २० [4].फलकम्:/F Had a place on the left detachment of कृष्ण's army. When जरासन्ध attacked मथुरा for a third time, Gada played a heroic part. फलकम्:F3:  Ib. [५० (V) ११]: [५१ (V) २५].फलकम्:/F Attacked Caidya party which pursued कृष्ण taking away रुक्मिणी. फलकम्:F4:  Ib. ५४. 6.फलकम्:/F Went with वृष्णिस् to the city of बाण. फलकम्:F5:  Ib. ६३. 3.फलकम्:/F Accompanied साम्ब and others to play and came across a huge lizard in a well and reported it to कृष्ण. फलकम्:F6:  Ib. ६४. १२ [1-4].फलकम्:/F Took part in defending द्वारका against शाल्व and in expelling his forces. फलकम्:F7:  Ib. X. ७६. १४: ७७. 4.फलकम्:/F Went to स्यमन्तपञ्चक for solar eclipse. फलकम्:F8:  Ib. ८२. 6.फलकम्:/F At प्रभास. फलकम्:F9:  Ib. XI. ३०. १६.फलकम्:/F
(II)--a son of Vasudeva and रोहिणी. भा. IX. २४. ४६. [page१-509+ २७]
(III)--a son of Vasudeva and देवरक्षिता. भा. IX. २४. ५२.
(IV)--Art and science of, learnt by Duryodhana from बलराम; फलकम्:F1:  भा. X. ५७. २६: Br. III. ७१. ८४.फलकम्:/F a war weapon. फलकम्:F2:  M. १४०. १४.फलकम्:/F
(V)--an Asura, stronger than वज्रायुध, gave his bone to ब्रह्मा on the latter's request; विश्वकर्मन् made it a gada. वा. १०९. 3-4.
(VI)--a son of भद्रा and Vasudeva. Vi. IV. १५. २४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GADA I : A brother (Yādava) of Balabhadrarāma.

1) General. Vasudeva had, besides Devakī, seven wives called Rohiṇī, Bhadrā, Mālinī, Madirā, Ilā, Rocanā and Pauravī, and out of the seven Rohiṇī had six sons called Balabhadrarāma, Gada, Sāraṇa, Durdama, Vikala and Kṛta. (Bhāgavata, Navama Skandha).

2) Other details.

(1) Gada was present at the svayaṁvara of Draupadī. (Ādi Parva, Chapter 185, Verse 32).

(2) On the marriage of Arjuna with Subhadrā, it was Gada who brought the dowry of Subhadrā from Dvārakā to Indraprastha. (Ādi Parva, Chapter 220, Verse 32).

(3) When Śrī Kṛṣṇa came to Dvārakā Gada received him with embraces. (M.B. Sabhā Parva, Chapter 2, Verse 35).

(4) Gada also was present on the occasion when the Pāṇḍavas first stepped into the beautiful palace built for them by Maya at Indraprastha. (M.B. Sabhā Parva, Chapter 4, Verse 39).

(5) Along with the other Yādavas Gada too was present at the rājasūya yajña of Yudhiṣṭhira. (M.B. Sabhā Parva, Chapter 34, Verse 16).

(6) Gada held a prominent position among the Yāda- vas deputed to guard Dvārakā against the onslaught of King Sālva. (M.B. Vana Parva, Chapter 15, Verse 9).

(7) Gada also accompanied Śrī Kṛṣṇa to the Aśva- medha yajña performed by Yudhiṣṭhira. (Aśvamedha Parva, Chapter 86, Verse 9).

(8) Śrī Kṛṣṇa felt uncontrollably angry when Gada was attacked during the mutual fighting with iron rods by the Yādavas which climaxed in their total annihila- tion. (Mausala Parva, Chapter 3, Verse 45).


_______________________________
*7th word in right half of page 270 (+offset) in original book.

GADA II : See Gada.


_______________________________
*1st word in left half of page 271 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गद&oldid=498838" इत्यस्माद् प्रतिप्राप्तम्