गन्धक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धकः, पुं, (उग्रो गन्धोऽस्यास्तीति । “अर्श आदि- भ्योऽच् ।” ५ । २ । १२७ । इत्यच् ततः स्वार्थे कन् ।) शोभाञ्जनवृक्षः । इति शब्दरत्नावली ॥ उपधातु- विशेषः । तत्पर्य्यायः । गन्धाश्मा २ सौग- न्धिकः ३ । इत्यमरः । २ । ९ । १०२ ॥ गन्धिकः ४ सुगन्धिकः ५ । इति तट्टीका ॥ गन्धपाषाणः ६ पामाघ्नः ७ । इति रत्नमाला ॥ गन्धमोदनः ८ पूतिगन्धः ९ अतिगन्धः १० वरः ११ सुगन्धः १२ दिव्यगन्धः १३ गन्धः १४ रसगन्धकः १५ कुष्ठारिः १६ क्रूरगन्धः १७ कीटघ्नः १८ शर- भूमिजः १९ गन्धी २० । इति शब्दरत्नावली ॥ अस्य गुणाः । कटुत्वम् । उष्णत्वम् । तीव्र- गन्धत्वम् । अतिवह्निकारित्वम् । विषकुष्ठकण्डूति- खजुत्वगदोषनाशित्वश्च । इति राजनिर्घण्टः ॥ कृमिप्लीहनेत्ररोगनाशित्वम् । इति राजवल्लभः ॥ तस्य भेदाः । “श्वेतो रक्तश्च पीतश्च नीलश्चति चतुर्व्विधः । गन्धको वर्णतो ज्ञेयो भिन्नभिन्नगुणाश्रयः ॥ श्वेतः कुष्ठापहारी स्याद्रक्तो लोहप्रयोगकृत् । पीतो रसे प्रयोगार्हो नीलो वर्णान्तरोचितः ॥” इति राजनिर्घण्टः ॥ * ॥ अथ गन्धकस्योत्पत्तिनामलक्षणगुणाः । “श्वेतद्वीपे पुरा देव्याः क्रीडन्त्या रजसाप्लुतम् । दुकूलं तेन वस्त्रेण स्नातायाः क्षीरनीरधौ । प्रसृतं यद्रजस्तस्माद्गन्धकः समजायत ॥ गन्धको गन्धिकश्चापि गन्धपाषाण इत्यपि । सौगन्धिकश्च कथितो वलिर्वलबसापि च ॥ चतुर्द्धा गन्धकः प्रोक्तो रक्तः पीतः सितोऽसितः । रक्तो हेमक्रियासूक्तः पीतश्चैव रसायने । व्रणविलेपने श्वेतः कृष्णः श्रेष्ठः सुदुर्ल्लभः ॥” श्रेष्ठो हेमक्रियादिषु सर्व्वत्र प्रशस्ततरः ॥ * ॥ “गन्धकः कटुकस्तिक्तो वीर्य्योष्णस्तुवरः सरः । पित्तलः कटुकः पाके कण्डू वीसर्पजन्तुजित् ॥ हन्ति कुष्ठक्षयप्लीहकफवातान् रसायनः । अशोधितो गन्धक एष कुष्ठं करोति तापं विषमं शरीरे । सौख्यञ्च रूपञ्च बलं तथौजः शुक्रं निहन्त्येव करोति चास्रम् ॥” * ॥ तस्य शोधनविधिर्यथा, -- “लोहपात्रे विनिःक्षिप्य घृतमग्नौ प्रतापयेत् । तप्ते घृते तत् समानं क्षिपेद्गन्धकजं रजः ॥ विद्रुतं गन्धकं दृष्ट्वा तनुवस्त्रे विनिःक्षिपेत् । यथा वस्त्राद्विनिःसृत्य दुग्धमध्येऽखिलं क्षिपेत् ॥ एवं स गन्धकः शुद्ध्व्येत् सर्व्वकर्म्मोचितो भवेत् ॥” इति भावप्रकाशः ॥ “शोधितो यस्तु गन्धः स्यात् जरामृत्युरुजापहः । अग्निसन्दीपनः श्रेष्ठो वीर्य्यवृद्धिकरोऽस्थिकृत् ॥” इति प्रयोगामृतम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धक पुं।

गन्धकः

समानार्थक:गन्धाश्मन्,गन्धक,सौगन्धिक

2।9।102।1।4

रसगर्भं तार्क्ष्यशैलं गन्धाश्मनि तु गन्धिकः। सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्थिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धक¦ पु॰ गन्धाऽस्त्यस्य अर्श॰ अच् स्वार्थे क।

१ शिग्रुवृक्षे(सजना) शब्दर॰।

२ स्वनामख्याते उपधातुभेदे तस्यो-त्पत्तिगुणभेदशोधनादिकं भावप्र॰ उक्तं यथा[Page2523-a+ 38](
“श्वेतद्वीपे पुरा देव्याः क्रीडन्त्या रजसाप्लुतम्। दुकूलंतेन वस्त्रेण स्नातायाः क्षीरनीरधौ। प्रसृतं यद्रजस्तस्माद्गन्धकः समजायत”। तस्य भेदाः
“चतुर्द्धागन्धकः प्रोक्तो रक्तः पीतः सितोऽसितः। रक्तो हेम-क्रियासूक्तः पीतश्चैव रसायने। व्रणादिलेपने श्वेतःकृष्णः श्रेष्ठः स दुर्लभः। श्रेष्ठो हेमक्रियादिषु सर्वत्र-प्रशस्यतर इत्यर्थः। अस्य गुणाः। गन्धकः कटुकस्तिक्तोवीर्योष्णस्तुवरः सरः। पित्तलः कटुकः पाके कण्डूवि-सर्पजन्तुजित्। हन्ति कुष्ठक्षयप्लीहकफवातान् रसा-यनः। अशोधितो गन्धक एष कुष्ठं करोति तापंविषमं शरीरे। सौख्यञ्च रूपञ्च बलं तथौजः शुक्रंनिहन्त्येव करोति चार्द्रम्। शोधितो यस्तु गन्धःस्यात् जरामृत्युज्वरापहः। अग्निसन्दीपनः श्रेष्ठोवीर्यवृद्धिकरोऽस्थिकृत्। शोधनविधिस्तु। लोहपात्रेबिनिःक्षिप्य घृतमग्नौ प्रतापयेत्। तप्ते घृते तत् समानंक्षिपेदगन्धकजं रजः। विद्रुतं गन्धकं दृष्ट्वा तनुवस्त्रे वि-निःक्षिपेत्। तथा वस्त्राद्विनिःसार्य्य दुग्धमध्येऽस्विलंक्षिपेत्। एवं स गन्धकः शुध्येत् सर्वकर्मोचितो भवेत्। ” गन्धेन कायति कै--क। इति व्युत्पत्तिरित्यन्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धक¦ m. (-कः)
1. Sulphur.
2. The morunga tree, (M. hyperanthera, &c.) see शोभाञ्जन। E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धकः [gandhakḥ], Sulphur. -Comp. -पेषिका a. female servant who grinds or prepares perfumes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धक mf( इका)n. ifc. " having the smell of , scenting "See. अज-, अवि-

गन्धक m. ( g. स्थूला-दिGan2ar. 182 ) " perfumes "See. -पेषिका

गन्धक m. sulphur

गन्धक m. Hyperanthera Moringa L.

"https://sa.wiktionary.org/w/index.php?title=गन्धक&oldid=498863" इत्यस्माद् प्रतिप्राप्तम्