गन्धरस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धरसः, पुं, (गन्धाढ्यः गन्धान्वितो वा रसोऽस्य ।) उपधातुविशेषः । फुलसत्व इति ख्यातः । तत्- पर्य्यायः । वोलः २ प्राणः ३ पिण्डः ४ गोपः ५ रसः ६ । इत्यमरः । २ । ९ । १०४ ॥ रस- गन्धः ७ गोसः ८ पिण्डगोसः ९ शशः १० गोस- शशः ११ । इति तट्टीका ॥ गान्धारम् १२ मसि- वर्द्धनम् १३ । इति त्रिकाण्डशेषः ॥ गोपरसः १४ वोलजः १५ गोपकः १६ । इति शब्दरत्नावली ॥ (यथा, महाभारते । ५ । २७ । ११ । “न्यायोपेतं ब्राह्मणेभ्यो यदन्नं श्रद्धापूतं गन्धरसोपपन्नम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धरस पुं।

गन्धरसः

समानार्थक:बोल,गन्धरस,प्राण,पिण्ड,गोप,रस

2।9।104।2।2

गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु। वोलगन्धरसप्राणपिण्डगोपरसाः समाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धरस¦ पु॰ गन्धयुक्तो रसोऽस्य।

१ वोले। (फुलसत्त्व) ख्यातेउपधातुभेदे। गन्धश्च रसश्च द्व॰।

२ आमोदरसयोः द्विव॰। [Page2527-b+ 38]
“श्रद्धापूतं गन्धरसोपपन्नम् (अन्नम्)” भ॰ उ॰

२६ अ॰
“शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च” भा॰ भी॰

१२

३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धरस¦ m. (-सः) Myrrh. E. गन्ध smell, and रस essence; also रसगन्ध।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धरस/ गन्ध--रस (See. रस-गन्ध)in comp. , odour and flavour MBh. v , 777 ; vi , 5786

गन्धरस/ गन्ध--रस perfumes and spices Gaut. vii , 9

गन्धरस/ गन्ध--रस m. myrrh L.

गन्धरस/ गन्ध--रस m. Gardenia florida L.

"https://sa.wiktionary.org/w/index.php?title=गन्धरस&oldid=498928" इत्यस्माद् प्रतिप्राप्तम्