गन्धा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धा, स्त्री, (गन्धयति गन्धं वितरतीति । गन्ध + णिच् + अच् + टाप् च ।) चम्पककलिका । इति शब्द- रत्नावली ॥ शटी । इति राजनिर्घण्टः ॥ शाल- पर्णी । इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धा¦ स्त्री गन्ध--णिच् अच्, गन्ध + अस्त्यस्य अच् वा। आमो-दहेतौ चम्पककलिकायाम् शब्दरत्ना॰।

२ शट्याम् राजनि॰

३ शालपर्ण्यां भरतः।

४ आमोदयुक्तायां स्त्रियाञ्च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धा f. = -पलाशीL.

गन्धा f. Desmodium gangeticum L.

गन्धा f. = -मोहिनीL.

गन्धा f. a metre of 17+18+17+18 syllables

"https://sa.wiktionary.org/w/index.php?title=गन्धा&oldid=324917" इत्यस्माद् प्रतिप्राप्तम्