गरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरी, स्त्री, (गर + जातौ संज्ञायां वा ङीष् ।) देवताडवृक्षः । इत्यमरः । २ । ४ । ६९ ॥ खरा । इति मेदिनी । रे । २२ ॥ (देवताडशब्देऽस्या विवरणं बोद्धव्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरी स्त्री।

देवतालः

समानार्थक:वेणी,खरा,गरी,देवताड,जीमूत

2।4।69।1।3

वेणी खरा गरी देवताडो जीमूत इत्यपि। श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरी¦ स्त्री गॄ--गचाद्यच् तत्र गणे गरट् इति पाठात् ङीप्। देवतालीवृक्षे अमरः गरागरीत्यत्र पदद्वयमित्यन्यमतात्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरी f. N. of a district g. गौरा-दि( Gan2ar. 48 )

"https://sa.wiktionary.org/w/index.php?title=गरी&oldid=499027" इत्यस्माद् प्रतिप्राप्तम्