गाध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाध् [gādh], 1 Ā. (गाधते, गाधित)

To stand, stay, remain.

To set out for; dive or plunge into; गाधितासे नभो भूयः Bk.22.2;8.1.

To seek, search or inquire for.

To compile, string or weave together.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाध् (See. गाह्) cl.1 A1. धते, to stand firmly , stay , remain Dha1tup. ii , 3 ; to set out for( acc. ) Bhat2t2. viii , 1 ; xxii , 2 ; to desire(See. गर्ध्) Dha1tup. ; to compile , string together ib.

"https://sa.wiktionary.org/w/index.php?title=गाध्&oldid=329828" इत्यस्माद् प्रतिप्राप्तम्