गाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाल¦ m. (-लः)
1. Flowing, liquefying.
2. Flowing, dropping.
3. A flux. E. गल् to flow, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गालः [gālḥ], 1 Flowing, liquefying.

Dropping.

A flux.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाल m. flowing , liquefying W.

गाल m. dropping W.

गाल m. a flux W.

गाल mfn. produced with the throat L.

गाल 1. and 2. गाल. See. 1. and 2. गल्.

"https://sa.wiktionary.org/w/index.php?title=गाल&oldid=499302" इत्यस्माद् प्रतिप्राप्तम्