गिरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिः, पुं (गिरति धारयति पृथ्वीं ग्रियते स्तूयते गुरुत्वाद्वा । “कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च ।” उणां । ४ । १४२ । इति इः किच्च ।) पर्व्वतः । इत्यमरः । २ । ३ । १ ॥ (पर्व्वतानां अष्टावेव पूजनीयाः कुलाचलत्वात् । यदुक्तम्, -- “मेरुमन्दरकैलासमलया गन्धमादनः । महेन्द्रः श्रीपर्व्वतश्च हेमकूटस्तथैव च । अष्टावेते तु सम्पूज्या गिरयः पूर्ब्बदिक् क्रमात् ॥” इति शब्दार्थचिन्तामणिः ॥) गेण्डुकः । इति हेमचन्द्रः । ३ । ३५२ ॥ चक्षू- रोगविशेषः । इति मेदिनी । रे । २३ ॥ पार- दस्य दोषविशेषः । यथा, रत्नावल्याम् । “नागो वङ्गो मलो वह्निश्चाञ्चल्यञ्च विषं गिरिः । असह्याग्निर्महादोषा निसर्गात् पारदे स्थिताः ॥” सन्न्यासिनां पद्धतिविशेषश्च ॥ (तत्र प्रथमत- स्तान्त्रिकगिरिसन्न्यासिलक्षणं यथा, -- “सदोर्द्ध्वबाहुर्यो वीरो मुक्तकेशो दिगम्बरः । सर्व्वत्र समभावेग भावयेद्यो नरोत्तमः । इष्टदेवीधिया नारीं स गिरिः परिकीर्त्तितः ॥” इति तन्त्रशास्त्रम् ॥ शङ्कराचार्य्यकृतदशनामब्रह्मचारिपरिव्राज- कानामन्यतमः । तेषां दशनामानि यथा, -- “तीर्थाश्रमवनारण्यगिरिपर्व्वतसागराः । पुरिः सरस्वती चैव भारती च तथा दश ॥” तत्र गिरेर्लक्षणम् । यथा, प्राणतोषिण्यां अव- धूतप्रकरणे । “वासो गिरिवरे नित्यं गीताभ्यासे हि तत्परः । गम्भीराचलबुद्धिश्च गिरिनामा स उच्यते ॥” यदुवंशीयश्वफल्कस्य द्वादशपुत्त्राणामन्यतमः । यथा, भागवते । ९ । २४ । १५--१६ । “अक्रूरप्रमुखा आसन् पुत्त्रा द्वादशविशुताः । आसङ्गः सारमेयश्च मृदुरो मृदुविद्गिरिः ॥”)

गिरिः, स्त्री, (गॄ + भावे इः किच्च ।) निगरणम् । इत्यमरः । ३ । २ । ११ ॥ गेला इति भाषा ॥ बालमूषिका । इत्यमरटीकायां रमानाथः ॥ पूज्ये त्रि । इति मेदिनी । रे । २४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरि पुं।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

2।3।1।2।3

महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः॥ अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

गिरि स्त्री।

गिलनम्

समानार्थक:गीर्णि,गिरि

3।2।11।2।4

उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये। क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरि¦ पु॰ गॄ--इ किच्च।

१ पर्वते।
“कुचरो गिरिष्ठा इत्यृचोनिरुक्तौ

१ ।

२० ।
“गिरिः पर्वतः समुद्गीर्ण्णो भवति” इत्युक्तम्।
“सदोर्द्ध्वबाहुर्योवीरो मुक्तकेशो दिगम्बरः। सर्वत्र समभावेन भावयेद्यां नरोत्तमः। इष्टदेवीधियानारीं स गिरिः परिकीर्त्तित” इत्युक्तलक्षणे

२ तान्त्रि-कसंन्यासिभेदे,

३ परिव्राजकोपाधिभेदे च। यथा आनन्द-गिरिः। गि(र)लति स्तोकम् गॄ अच्।

४ बालमू-षिकायां स्त्री वा ङीप् रमानाथः।

५ नेत्ररोगे मेदि॰। गिरिकाणः

३ त॰ प्रकृतिस्वरः।

६ गेन्दुके विश्वः।

७ पूज्ये त्रि॰ मेदि॰।

८ निगरणे स्त्री अमरः।
“अथान्धकारं गिरिगह्वरस्थम्” रघुः।
“गिरेस्तडित्त्वा-निव तावदुच्चकैः” माघः।

९ मेघे निघ॰।
“गिरयोनाप उग्रा अस्पृध्रन्” ऋ॰

६ ।

६७ ।

११ ।
“गिरयोमेघाः” भा॰।
“गिरिभ्रजो नोर्मयो मदन्तः” ऋ॰

१० ।

६८ ।

१ ।
“गिरिभ्यो मेघेभ्यो भ्रष्टा निर्गताः” भा॰।
“मेघोऽपि गिरिरेतस्मादेव जलादेः संगरणं भवति” निरु॰

१२

० ।

१० पारददोषभेदे
“मलं विषं वह्निगिरी चचापलन्नैसर्गिकं दोषमुशन्ति पारदे। उपांधिजौ द्वौत्रपुनागयोगजौ दोषौ रसेन्द्रे कथिता सुनीश्वरैः। मलेन मूर्च्छा, मरणं विषेण, दाहोऽग्निना कष्टतरःशरीरे। देहस्य जाड्यङ्गिरिणा सदा स्यात्, चाञ्चल्यतोवीर्य्यहृतिश्च पुंसाम्। वङ्गेन कुष्ठं भुजगेन षण्डोभवेदतोऽसौ परिशोधनीयः। वह्निर्विष मलञ्चेतिमुख्या दोषास्त्रयो रसे। एते कुर्दन्ति सन्तापंमृतिं मूर्च्छां नृणां क्रमात्। अन्येऽपि कथिता दोषा[Page2588-b+ 38] भिषग्भिः पारदे यदि। तथाप्येते त्रयो दोषाः शोधनीयाविशेषतः” भावप्र॰। ततःपरस्य नदीनखादीनां गिरि-नद्यादि॰ पूर्वपदस्थनिमित्तत्रात् वा णत्वम्। गिरिण(न)दीगिरिण(न)खः गिरिण(न)द्धः गिरिणि(नि)तम्बः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरि [giri], a. [गॄ-इ किच्च Uṇ.4.142] Venerable, respectable, worshipful.

रिः A hill, mountain, an elevation; पश्याधः खनने मूढ गिरयो न पतन्ति किम् Subhāṣ.; ननु प्रवाते$पि निष्कम्पा गिरयः Ś.6.

a huge rock.

      • A disease of the eyes.

An honorific title given to Saṁnyāsins;e. g. आनन्दगिरिः

(In math.) The number 'eight'.

A ball with which children play (गेन्दुक).

A cloud.

A peculiar defect in quicksilver. -रिः f.

Swallowing.

A rat; mouse (written also गिरी in this sense).

Comp. इन्द्रः a high mountain.

an epithet of Śiva.

the Himālaya mountain.

a term for the number 'eight'.

ईशः an epithet of the Himālaya mountain.

an epithet of Śiva; सुतां गिरीशप्रतिसक्तमानसाम् Ku.5.3. -कच्छपः a species of tortoise living in mountains. -कण्टकः Indra's thunderbolt. -कदम्बः, -म्बकः a species of the Kadamba tree.-कन्दरः a cave, cavern. -कर्णिका the earth. -काणः a blind or one-eyed man. -काननम् a mountain-grove.-कूटम् the summit of a mountain. -गङ्गा N. of a river.-गुडः a ball for playing with. -गुहा a mountain-cave.-चर a. roaming or wandering on a mountain; गिरिचर इव नागः प्राणसारं बिभर्ति Ś.2.4. (-रः) a thief. -ज a. mountain-born.

(जम्) talc.

red chalk.

benzoin.

bitumen.

iron.

(जा) N. of Pārvatī (the daughter of Himālaya).

the hill plantain (पर्वतकदली)

the Mallikā creeper.

तनयः, नन्दनः, सुतः an epithet of Kārtikeya.

of Gaṇeśa. ˚धवः, ˚पतिः an epithet of Śiva; Ks.56.43. ˚मलम् talc. -जालम् a range of mountains. -ज्वरः Indra's thunderbolt. -त्रः N. of Śiva; अहं गिरित्रश्च Bhāg.8.6.15. -दुर्गम् a hill-fort, any stronghold among mountains; नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् Ms.7.7,71. -द्वारम् a mountain-pass. -धातुः red chalk; बालार्कसमवर्णेन तेजसा गिरिधातुना Rām.2.95.19. (v. l.)-ध्वजम् Indra's thunderbolt. -नगरम् N. of a district in Dakṣiṇāpatha. -णदी or नदी a mountain-torrent, rill. -णद्ध (नद्ध) a. enclosed by a mountain.

नन्दिनी N. of Pārvatī.

of the Ganges.

a river in general (flowing from a mountain;) कलिन्दगिरिनन्दिनी- तटसुरद्रुमालम्बिनी Bv.4.3. -णितम्बः (नितम्बः) the declivity of a mountain. -पीलुः N. of a fruit-tree. -पुष्पकम् bitumen. -पृष्ठः the top of a hill; Ms.7.147. -प्रपातः the declivity or slope of a mountain; -प्रस्थः the tableland of a mountain; Rām.2. -प्रिया a female of the Bos Grunniens. -बान्धवः an epithet of Śiva -भिद् m. an epithet of Indra. (-f.) a river (breaking through a mountain). -भू a. mountain-born. (-भूः f.)

of Pārvatī. -मल्लिका the Kuṭaja tree. -मानः an elephant, especially a large and powerful one. -मृद् f.,

मृद्भवम् red chalk.

mountain soil. -राज् m.

a high mountain.

an epithet of the Himālaya. -राजः the Himālaya mountain.-व्रजम् N. of a city in Magadha. -शालः a kind of bird.-शृङ्गः an epithet of Gaṇeśa. (-गम्) the peak of a mountain. -षद् (सद्) m. an epithet of Śiva. -सानु n. table-land.

सारः iron.

tin.

an epithet of the Malaya mountain. -सुतः the Maināka mountain.-सुता an epithet of Pārvatī. -स्रवा a mountaintorrent; गिरिस्रवाभिः सर्वाभिः पृष्ठतो$नुगता शुभा Mb.13.14.25.

गिरि [giri] री [rī] यकः [yakḥ] गिरियाकः [giriyākḥ], (री) यकः गिरियाकः A ball for playing with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरि loc. of 1. गिर्.

गिरि f. id. g. कृष्य्-आदि.

गिरि m. (for गरि, Zd. gairi cf. गुरु, गरीयस्; ifc. Pa1n2. 6-2 , 94 )a mountain , hill , rock , elevation , rising-ground (often connected with पर्वत, " a mountain having many parts " [ cf. पर्वन्] RV. AV. ) RV. etc.

गिरि m. the number " eight " (there being 8 mountains which surround mount मेरु) , S3rut.

गिरि m. a cloud Naigh. i , 10 Nir. Sa1y.

गिरि m. a particular disease of the eyes Pa1n2. 6-2 , 2 Sch. ( किरिKa1s3. ) Un2.

गिरि m. = -गुडL.

गिरि m. a peculiar defect in mercury L.

गिरि m. = गैरीयकL.

गिरि m. a honorific N. given to one of the ten orders of the Das-nami Gosains (founded by ten pupils of शंकरा-चार्य; the word गिरिis added to the name of each member ; See. गैरिक)

गिरि m. N. of a son of श्वफल्कVP.

गिरि f. (= गिरिका)a mouse L. Sch.

गिरि mfn. coming from the mountains RV. vi , 66 , 11

गिरि f. venerable L. ( R. iv , 37 , 2 Sch. ) ; ([ cf. Slav. gora ; Afghan. ghur.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of श्वफल्क. भा. IX. २४. १६.
(II)--a son of बलराम. Br. III. ७१. १६७. [page१-534+ २६]

--worship of: Instituted by कृष्ण as a substitute for Indra worship among the Gopas. फलकम्:F1: भा. X. २४. २५-32.फलकम्:/F एत्य्। of; precious stones and herbs in. फलकम्:F2: Br. II. 7. ११; १९. १३७; M. १०. २५-6.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Giri, ‘mountain’ or ‘height,’ is a word that occurs repeatedly in the Rigveda.[१] Thus reference is made to the trees on the hills, hence called ‘tree-haired’ (vṛkṣa-keśāḥ),[२] and to the streams proceeding from the hills to the sea (samudra).[३] The term is frequently coupled with the adjectival parvata.[४] The Rigveda mentions the waters from the hills,[५] and the Atharvaveda[६] refers to the snowy mountains. Actual names of mountains, as Mūjavant, Trikakud, Himavant, are very rare. References to Krauñca, Mahāmeru, and Maināga, are confined to the Taittirīya Āraṇyaka, while Nāvaprabhraṃśana can no longer be considered a proper name.[७]

  1. i. 56, 3;
    61, 14;
    63, 1;
    iv. 20, 6;
    vi. 24, 8, etc.
  2. Rv. v. 41, 11.
  3. Rv. vii. 95, 2.
  4. Rv. i. 56, 4;
    viii. 64, 5;
    Av. iv. 7, 8;
    vi. 12, 3;
    17, 3;
    ix. 1, 18, etc.
  5. Rv. vi. 66, 11, on which passage, see Oldenberg, Ṛgveda-Noten, 1, 411;
    viii. 32, 4;
    x. 68, 1, etc.
  6. xii. 1, 11. See Himavant.
  7. Av. xix. 37, 8, with Whitney's note in his Translation;
    Macdonell, Journal of the Royal Asiatic Society, 1909, 1107.

    Cf. Zimmer, Altindisches Leben, 47.
"https://sa.wiktionary.org/w/index.php?title=गिरि&oldid=499312" इत्यस्माद् प्रतिप्राप्तम्