गुच्छपुष्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुच्छपुष्पः, पुं, (गुच्छीभूतानि पुष्पाणि यस्य ।) सप्तच्छदवृक्षः । इति राजनिर्घण्टः ॥ (अशोक- वृक्षः । अस्य पर्य्याया यथा, -- “हेमपुष्पस्त्वशोकश्च गुच्छपुष्पोऽङ्गनाप्रियः ॥” इति वैद्यकरत्नमालायाम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुच्छ(त्स)पुष्प¦ पु॰ गु(त्सा)च्छाकृतीनि पुष्पाण्यस्य। सप्तच्छद-वृक्षे

२ रीठाकरञ्जे

३ धातक्यां स्त्री राजनि॰ ङीष्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुच्छपुष्प/ गुच्छ--पुष्प m. Alstonia scholaris L.

"https://sa.wiktionary.org/w/index.php?title=गुच्छपुष्प&oldid=499320" इत्यस्माद् प्रतिप्राप्तम्