गुडाकेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडाकेशः, पुं, (गुडाका निद्रा माया इत्यर्थस्तस्या ईशः ।) शिवः । (गुडा निद्रा आलस्यं इन्द्रि- याणि वा तस्या ईशः शास्ता जितनिद्रो जिते- न्द्रियो वा ।) अर्ज्जुनः । इति जटाधरः ॥ (यथा, गीतायाम् । १ । २४ । “एवमुक्तो हृषीकेशो गुडाकेशेन भारत ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडाकेश¦ पु॰ गुडा स्नुहीव केशा अस्य उज्ज्व॰ गुडाकायानिद्राया आलस्यस्य वा ईशः।

२ गुडावत्केशयुक्तेअर्जुने।
“गुडाकेशः अर्ज्जुनः” उज्वल॰।

२ जिता-लस्ये
“एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः” गीता।
“गुडाकेशो जितालस्यः” मघुसूदनः

३ शिवेजटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडाकेश¦ m. (-शः)
1. A name of SIVA.
2. A title of ARJUNA. E. गुडा Eup- horbia, and केश the hair; the hair forming matted locks, resem- bling in shape the leaves of the Euphorbia: again, गुडिका sloth, and ईश paramount; subduing indolence.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडाकेशः [guḍākēśḥ], (Thick-haired)

An epithet of Arjuna; मम देहे गुडाकेश यच्चान्यद् द्रष्टुमर्हसि Bg.11.7. (and in several other places of the Gītā.)

An epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडाकेश/ गुडा-केश m. " thick-haired " , the hero अर्जुनMBh. iii , iv , xii Bhag. BhP. i

गुडाकेश/ गुडा-केश m. शिवL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of Arjuna. भा. I. १७. ३१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GUḌĀKEŚA : Another name of Arjuna. He got the name because he conquered sleep. (Śloka 8, Chapter 138, Ādi Parva).


_______________________________
*6th word in left half of page 301 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गुडाकेश&oldid=428990" इत्यस्माद् प्रतिप्राप्तम्