गोपेन्द्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपेन्द्रः, पुं, (गोपेषु गोकुलस्थगोपालेषु मध्ये इन्द्रः श्रेष्ठः । गोप इन्द्र इव वा । यद्वा गां वाचं पाति रक्षतीति गोपो वेदस्तत्र इन्दति सर्व्वै- श्वर्य्यवत्तया विराजते । इदि परमैश्वर्य्ये + “ऋजेन्द्रेति ।” उणां । २ । २९ । इति रन्प्रत्य- येन निपातनात् साधुः ।) विष्णुः । इति हेम- चन्द्रः । २ । १३२ ॥ (श्रीकृष्णः । इति भागवतम् । गोपानामिन्द्र ईश्वरः । गोपपतिः । स तु नन्दः । यथा, महाभारते । ६ । २२ । २३ । “गोपेन्द्रस्यात्मजे ज्येष्ठे नन्दगोपकुलोद्भवे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपेन्द्र¦ पु॰ गोप इन्द्र इव।

१ श्रीकृष्णे हेमच॰।
“गोपे-न्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे” भा॰ भी॰

२३ अ॰।

६ त॰।

२ गोपेश्वरे नन्दे च गोपेश्वरादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपेन्द्र¦ m. (-न्द्रः) A name of KRISHNA or VISHNU. E. गोप a cowherd, and इन्द्र lord or chief.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपेन्द्र/ गोपे m. " chief herdsman " , कृष्णMBh. vi , 799

गोपेन्द्र/ गोपे m. N. of the author of काव्यालंकार-धेनु.

"https://sa.wiktionary.org/w/index.php?title=गोपेन्द्र&oldid=499378" इत्यस्माद् प्रतिप्राप्तम्