गोमुख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमुखम्, क्ली, (गोर्मुखमिव मुस्वं प्रवेशद्बारमस्य ।) कुटिलागारम् । (गोर्मुखमिव आकृतिरस्य ।) वाद्यभाण्डम् । (एतदर्थे पुंलिङ्गोऽपि दृश्यते । यथा, गीतायाम् । १ । १३ । “ततः शङ्खाश्च भेर्य्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त सशब्दस्तुमुलोऽभवत् ॥” तथा च महाभारते । ९ । ४६ । ५७ । “आडम्बरान् गोमुखांश्च डिण्डिमांश्च महा- स्वनान् ॥”) लेपनम् । इति मेदिनी । खे । ८ ॥ (यथा, माषे । ३ । ४८ । “शुकाङ्गनीलोपलनिर्म्मितानां लिप्तेषु भासा ग्रहदेहलीनाम् । यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि ॥”) चौरक्रियमाणसुरङ्गाभेदः । सि~धविशेष इति भाषा ॥ इति त्रिकाण्डशेषः ॥ (आसनविशेषः । तल्लक्षणं यथा, हठयोगप्रदीपिकायाम् । १ । २० । “सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृति ॥”) जपमालागोपनार्थं वस्त्रनिर्म्मितयन्त्रं यथा, -- “चतुर्व्विंशाङ्गुलमितं पट्टवस्त्रादिसम्भवम् । निर्म्मायाष्टाङ्गुलिमुखं ग्रीवां तत् षड्दशाङ्गुलम् ॥ ज्ञेयं गोमुखयन्त्रञ्च सर्व्वतन्त्रेषु गोपितम् । तन्मुखे स्थापयेन्मालां ग्रीवामध्यगतः करः ॥ प्रजपेद्विधिना गुह्यं वर्णमालाधिकं प्रिये ॥” इति मुण्डमालातन्त्रम् ॥ अपि च मायातन्त्रे । “गोमुखादौ ततो मालां गोपयेन्मातृजारवत् ॥”

गोमुखः, पुं, (गोर्मुखमिव मुखं यस्य ।) नक्रः । यक्षविशेषः । इति हेमचन्द्रः । ४ । ४१५ ॥ (मातलिपुत्त्रः । यथा, महाभारते । ५ । १०० । ८ । “बहुशो मातले ! त्वञ्च तव पुत्त्रश्च गोमुखः ॥” वत्सराजमन्त्रिपुत्त्रविशेषः । स पुनः वत्सराज- सुतस्य मन्त्रिणामन्यतमः । यथा, कथासरित्- सागरे । २३ । ५७ । “ततो नित्योदिताख्यस्य प्रतीहाराधिकारिणः । इत्यकापरसंज्ञस्य पुत्त्रोऽजायत गोमुखः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमुख¦ पु॰ गोर्मुखमिव मुखमस्य।

१ नक्रे

२ यक्षभेदे चहेमच॰।

३ मातलिपुत्रे
“बहुशोमातल त्वञ्च तव पुत्रश्चगोमुखः” भा॰ क॰

९९ अ॰।

४ बाद्यभेदे

५ कुटिलाकारे लेपनेच न॰ मेदि॰ वाद्यभेदे पुंस्त्वमपि यथा
“आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वंनान्” भा॰ श॰

४७ अ॰। मृदङ्गाझर्झराभेर्य्यः पणवाणकगोमुखाः” भा॰ द्रो॰

८२ अ॰।
“पणवाणकगोमुखाः सहसैवाप्यभ्यहन्यन्त” गीता। लेपनञ्च तदाकारेण भित्तौ लेखनम्
“मुग्धाङ्गनागोमय-गोमुखानि” माघः।

६ तदाकारे सन्धिभेदे (सुरङ्ग)तन्त्रोक्ते जपमालारक्षणाय पट्टवस्त्रादिनिर्भिते स्वनाम-ख्याते

७ पदार्थे स॰। तस्य लक्षणं मुण्डभालात॰उक्तं यथा।
“चतुर्तिंशाङ्गुलमितं पट्टवस्त्रादिसम्भवम्। निर्माया-ष्टाङ्गुलिमुखं ग्रीवायां षड्दणाङ्गुलम्। ज्ञेयगोमुखयन्त्रञ्च सवतन्त्रषु गोपितम्। तन्युखे स्थाप-येन्मालां ग्रीवामध्यगते करे। प्रजपेद्विधिना गुह्यंवर्णमालाधिकं प्रिये! निधाय गोमुखे मालां गोप-येन्मातृजारवत्” (गोमुड) ख्याते

८ नदीभेदे स्त्री गोमु-[Page2716-a+ 38] खाकारत्वात्

९ हिमालयात् भूमौ गङ्गापतनगुहायांस्त्री ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमुख¦ n. (-खं)
1. A house build unevenly or crookedly, viz. with angles, projections, &c.
2. A kind of musical instrument, (a sort of horn or trumpet)
3. Spreading unguents, plastering, smear- ing.
4. A hole in a wall made by thieves, &c. a breach. m. (-खः)
1. A shark.
2. A kind of Yaksha; according to the Jainas, a demigod subservient to their deified saints. nf. (-खं-खी) A cloth- bag, containing a rosary into which the hand is thrust to count the beads. f. (-खी) The chasm in the Himalaya mountains through which the Ganges flows, erroneously conceived by the Hindus to be of the shape of a cow's mouth.
2. A river in Bengal. E. गो a cow, and मुख face, having the face of a cow, &c. गोमुखमिव मुखमस्य |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमुख/ गो--मुख m. ( Pa1n2. 6-2 , 168 ) " cow-faced " , a crocodile L.

गोमुख/ गो--मुख m. a hole in a wall of a peculiar shape made by thieves L.

गोमुख/ गो--मुख m. N. of one of शिव's attendants L.

गोमुख/ गो--मुख m. of a son of मातलिMBh. v , 3574 R. vii , 28 , 10

गोमुख/ गो--मुख m. of a king of कौशाम्बी, Katha7rn2.

गोमुख/ गो--मुख m. of a son of the treasurer of king वत्सKatha1s. xxiii

गोमुख/ गो--मुख m. of an attendant of the 1st अर्हत्of the present अवसर्पिणीL.

गोमुख/ गो--मुख m. v.l. for -खल

गोमुख/ गो--मुख m. ( n. L. )a kind of musical instrument (sort of horn or trumpet ?) MBh. iv , vii , ix Bhag. i , 13 R. ( ifc. f( आ). ) BhP.

गोमुख/ गो--मुख n. (= -मुखी)a cloth-bag for containing a rosary L.

गोमुख/ गो--मुख n. a house built unevenly (viz. with angles or projections) L.

गोमुख/ गो--मुख n. a particular method of sitting , Hat2hapr.

गोमुख/ गो--मुख n. plastering , smearing with (in comp. ) S3is3. iii , 48 ( pl. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--city of, in Sutalam. Br. II. २०. २२.
(II)--second Tala; Asura in. वा. ५०. २१.
(III)--a son of शम्भु. वा. ६७. ८७.
(IV)--a pupil of Vedamitra--शाकल्य. Vi. III. 4. २२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GOMUKHA I : A notorious King. He was born of the family of Krodhavaśā. (Śloka 63, Chapter 67, Ādi Parva).


_______________________________
*6th word in right half of page 294 (+offset) in original book.

GOMUKHA II : An asura who was a follower of an asura called Śūrapadma. (Asura Kāṇḍa, Skanda Purāṇa).


_______________________________
*7th word in right half of page 294 (+offset) in original book.

GOMUKHA III : Son of Mātali, charioteer of Indra. (Śloka 8, Chapter 100, Udyoga Parva).


_______________________________
*8th word in right half of page 294 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गोमुख&oldid=429125" इत्यस्माद् प्रतिप्राप्तम्