ग्रहम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

ग्रहः
  • ग्रहः, अम्बरचारिन्, खचरः, खगः, गगनाध्वगा, गगनगः, गगनेचरः, खभः, खेचरः, विहगः, व्योमचरः।

नाम[सम्पाद्यताम्]

  • ग्रहः नाम ज्योतिसः, सितारः।

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • नवग्रहः।
  • सूर्यः, चन्द्रः, मङ्गलः, बुधः, बृहस्पतिः, शुक्रः, शनिः, राहुः, केतुः, वारुणः, पीतग्रहः इति एकादश ग्रहः।
"https://sa.wiktionary.org/w/index.php?title=ग्रहम्&oldid=508289" इत्यस्माद् प्रतिप्राप्तम्