ग्रामस्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रामस्थः, त्रि, ग्रामवासी । ग्रामे तिष्ठति य इत्यर्थे डप्रत्ययः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रामस्थ¦ त्रि॰ ग्रामे तिष्ठति स्था--क। ग्रामवासिनि

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रामस्थ¦ mfn. (-स्थः-स्था-स्थं) Being or residing in a village, belonging to it &c. m. (-स्थः) A village. E. ग्राम, and स्थ what stays. ग्रामे तिष्ठति स्था-क |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रामस्थ/ ग्राम--स्थ mfn. = -सद्W.

ग्रामस्थ/ ग्राम--स्थ mfn. belonging to a village , rustic W.

ग्रामस्थ/ ग्राम--स्थ m. a village W.

"https://sa.wiktionary.org/w/index.php?title=ग्रामस्थ&oldid=499408" इत्यस्माद् प्रतिप्राप्तम्