ग्रीव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रीव m. the neck A1rshBr.

ग्रीव m. a corridor (?) Ba1lar. x , 100/101

ग्रीव m. the tendon of the trapezium muscle L.

ग्रीव m. the neck part of the hide of an animal S3Br. iii

ग्रीव m. the neck of a bottle VarBr2S. iii , 37

ग्रीव m. ([ cf. असित-, ऋक्ष-, कम्बु-, कल्माष-, कृष्ण-, तुवि-, निष्क-, etc. ; cf. also Lith. galwa7 ; Russ. glava and गोलोव.])

"https://sa.wiktionary.org/w/index.php?title=ग्रीव&oldid=499415" इत्यस्माद् प्रतिप्राप्तम्