घटकृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटकृत्¦ त्रि॰ वटं करोति कृ--क्विप्। कुम्भकारके
“विद्वदमा-त्यबणिग्जनघटकृच्चित्रान्त्यजास्त्रिफलाः” वृ॰ स॰

१६ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटकृत्/ घट--कृत् m. id. VarBr2S. xvi , 29.

"https://sa.wiktionary.org/w/index.php?title=घटकृत्&oldid=347330" इत्यस्माद् प्रतिप्राप्तम्