घटज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटज¦ पु॰ घटात् जायते जन--ड। कुम्भसम्भवे अगस्त्ये-मु{??}। कुम्भयोनिशब्दे

२१

१७ पृ॰ दृश्यम्।
“किं बहू-क्तेन घटज! काशी प्राप्ताथ तेन वै” काशीख॰

३० अ॰। घटजातादयोऽप्यत्र।

"https://sa.wiktionary.org/w/index.php?title=घटज&oldid=347344" इत्यस्माद् प्रतिप्राप्तम्