घटराज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटराजः, पुं, (घटेषु राजते इति । यद्वा घटेन मृदादिसङ्घटनेन राजते शोभते इत्यर्थः ।) कुम्भः । इति हारावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटराज¦ पु॰ घटेन योजनेन राजते राज--अच्। कुम्भेहारा॰ कपालद्वययोजनात्तस्य जातत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटराज¦ m. (-जः) A large water jar of baked clay. E. घट् a jar, and राज king, chief. घटेन योजनेन राजते राज-अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटराज/ घट--राज m. a large water-jar L.

"https://sa.wiktionary.org/w/index.php?title=घटराज&oldid=347422" इत्यस्माद् प्रतिप्राप्तम्