घटा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटा, स्त्री, (घट + भावे षित्वादङ् ततष्टाप् च ।) करिणां घटना । हस्तिनां युद्धादावेकत्र संघाती- करणम् । इत्यमरः । २ । ८ । १०७ ॥ (यथा, कथासरित्सागरे । १९ । १०९ । “तुरुष्कतुरगव्राताः क्षुब्धस्याब्धेरिवोर्म्मयः । तद्गजेन्द्रघटा वेलावनेषु दलशो ययुः ॥”) घटनम् । गोष्ठी । सभा । इति मेदिनी । टे । १३ ॥ समूहः । यथाह श्रीहर्षः । “यदगारघटाट्टकुट्टिमस्रवदिन्दूपलतुन्दिलापया ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटा स्त्री।

ग्रीवायामुन्नतभागः

समानार्थक:अवटु,घटा,कृकाटिका

2।6।88।2।3

कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि। कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका॥

पदार्थ-विभागः : अवयवः

घटा स्त्री।

हस्तिसङ्घः

समानार्थक:घटना,घटा

2।8।107।1।4

क्ष्वेडा तु सिंहनादः स्यात्करिणां घटना घटा। क्रन्दनं योधसंरावो बृंहितं करिगर्जितम्.।

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटा¦ स्त्री घट--भावे अङ्।

१ सघाते
“यदगारघटाट्ट कुट्टिम-स्रवदिन्दूपलतुन्दिलापया” नैष॰।

२ घटनायां

३ गोष्ठ्यां

४ सभायाञ्च मेदि॰।

५ करिणां युद्धादावेकत्र संघाते अमरः
“आयामवद्भिः करिणां षटाशतैः” माघः।

६ घटनेयोजने च अच्।

७ तत्रार्थे पु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटा [ghaṭā], [घट् भावे अङ्]

An endeavour, effort, exertion.

A number, troop, assemblage; प्रलयघनघटा K.111; कौशिकघटा U.2.29;5.6; Māl.5.19; Bhāg.3.17.6.

A troop of elephants assembled for martial purposes; मातङ्गघटा Śi.1.64.

An assembly.

A plate of iron or mixed metal struck as a clock.

लम्बिनी, one of the Mātṛis attending on Skanda;' स्त्रियां तु घण्टा- लम्बिन्योः Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटा f. ( गणs अर्श-आदि, सिध्मा-दिand पिच्छा-दि)effort , endeavour L.

घटा f. an assembly L.

घटा f. a number , collection , assemblage BhP. iii , 17 , 6 Kpr. vii , 11/12

घटा f. a troop (of elephants) assembled for martial purposes Ma1lati1m. v , 19 VarBr2S. xliii S3is3. i , 64 Katha1s. Ra1jat.

घटा f. justification( टाम्-अट्, " to have one's self justified by another ") Bhadrab. iv

घटा f. (perhaps ट, m.) a kind of drum

घटा f. a sweet citron L.

"https://sa.wiktionary.org/w/index.php?title=घटा&oldid=499426" इत्यस्माद् प्रतिप्राप्तम्