घटाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटाल¦ त्रि॰ घटा घटनाऽस्त्यस्य निन्दिता सिध्मा॰।
“जटाघटाकटाकालाः क्षेपे” ग॰ सू॰ लच्। निन्दितघट-नायुक्ते।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटाल mfn. fr. टाg. सिध्मा-दि(See. घाट्.)

"https://sa.wiktionary.org/w/index.php?title=घटाल&oldid=347475" इत्यस्माद् प्रतिप्राप्तम्