घटित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटित¦ त्रि॰ घट--णिच्--क्त।

१ योजिते रचिते

२ स्ववि-षयताव्याप्यविषयताविशिष्टे भवति च वह्न्यभावः वह्नि-घटितः वह्न्यभावविषयताया वह्निविषयताव्याप्यत्वात्”
“प्रतियोगिवैयधिकरण्यघटितव्यापकताया निवेशः” व्युत्पत्तिवादे गदाधरः। तस्य भावः त्व घटितत्व तद्भावेन॰। विशिष्टान्तराघटितत्वं विशिष्टद्वयाघटितत्वम्इति च सामान्यनिरुक्तौ गदाधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटित¦ mfn. (-तः-ता-तं)
1. Devised, attempted.
2. Made of.
3. In contact with, contiguous, joined. E. घट् to make effort, णिच् क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटित [ghaṭita], p. p. [घट् णिच् क्त]

United, joined, connected; प्रथमानुरागघटिता Māl.1.23.

Planned, devised.

Happened.

Effected, produced.

Made or composed of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटित mfn. planned , devised , attempted W.

घटित mfn. happened , occurred W.

घटित mfn. connected with , involving( ifc. ) Jaim. i , 1 , 5 Sch.

घटित mfn. shut Hcar. v , 96

घटित mfn. produced , effected by , made , made of (in comp. ) Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=घटित&oldid=347561" इत्यस्माद् प्रतिप्राप्तम्