घटिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिन्¦ पु॰ घट + स्तदाकारो अस्त्यस्य इनि

१ कुम्भराशौ
“मत्स्यौघटी नृमिथुनं सगदं सवीणम्” ज्यो॰ त॰। तस्य कुम्भा-कारत्वात् शिरसि तद्युक्तत्वाच्च तथात्वम्

२ कुम्भयुक्ते त्रि॰स्त्रियां ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिन् [ghaṭin], m. The sign Aquarius of the zodiac (also called कुम्भ).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिन् m. " having a water-jar " , the sign Aquarius Hora1s3.

घटिन् m. N. of शिवMBh. xii , 10419.

"https://sa.wiktionary.org/w/index.php?title=घटिन्&oldid=347572" इत्यस्माद् प्रतिप्राप्तम्