घट्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्ट, क चाले । इति कविकल्पद्रुमः ॥ (चुरां- परं-अकं क्रचित् सकञ्च-सेट् ।) टद्बयान्तः । चालश्चलनम् । क, घट्टयति मेघो वायुना । इति दुर्गादासः ॥

घट्ट, ङ चाले । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- अकं क्वचित् सकञ्च-सेट् ।) टद्वयान्तः । ङ, घट्टते । इति दुर्गादासः ॥

घट्टः, पुं, (घट्टतेऽस्मिन् इति । घट्ट + “हलश्च ।” ३ । ३ । १२१ । इति घञ् ।) नद्यादौ स्नाना- द्यर्थं प्रवेशस्थानम् । इति लिङ्गादिसंग्रहे अमर- भरतौ ॥ घाट् इति यस्य प्रसिद्धिः । जगात इति ख्यातो वा । तत्पर्य्यायः । तीर्थः २ । अव- तारः ३ । इति हेमचन्द्रः । ४ । १५३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्ट¦ चालने भ्वा॰ आत्म॰ सक॰ सेट्। वट्टते अघट्टिष्ट। जवट्टे। घट्टितः घट्टनम्।

घट्ट¦ चालने चुरा॰ उभ॰ सक॰ सेट्। घट्टयति--ते अज-[Page2784-b+ 38] घट्टत्--त। घट्टित
“विघट्टितानां सरलद्रुमाणाम्” कुमा॰।
“तदीयमातङ्गघटाविघट्टितैः”
“त्रस्यन्ती चल-शफरीविघट्टितघट्टनारुः” माघः। परिस्फुरन्मीनविघ-ट्टितोरवः” किरा॰।
“रणद्भिराघट्टनया नभस्वतः माघः”।

घट्ट¦ पु॰ घट्यतेऽत्र घञ्।

१ स्नानायावतरणस्याने (वाट)

२ शु-ल्कग्रहणस्थाने (घाटि)
“घट्टादिदेये शुल्कोऽस्त्री” अमरः। भावे घञ्।

३ चालने। अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्ट¦ r. 1st and 10th cls. (घट्टते or घट्टयति-ते) To move. With परि prefixed, To spread or diffuse. With वि, To rub gently, to scratch. भ्वा-आत्म- सक-सेट् | वा चुरा-उभ० |

घट्ट¦ m. (-ट्टः) A G'hat, a quay or landing place, steps on the side of a river, &c. leading to the water's edge. f. (ट्टी) A small or inferior landing place, private stairs, &c. E. घट्ट् to go, affix घञ् and with ङीष् affix, implying diminution.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टः [ghaṭṭḥ], [घट्ट्-घञ्]

A landing place, steps on the side of a river leading to the waters (Mar. घाट); श्रीवत्सराज- घट्टो$यं नूनं तेनात्र कारितः । ब्रह्माण्डमुज्ज्वलां कीर्तिमारोहयितुमात्मनः ॥ Deogaḍh Rock Inscription of Kīrtivarman, V.7; Ind. Ant. Vol. XVIII pp.238-9.

Stirring, agitating.

A toll station. -Comp. -कुटी a toll station. ˚प्रभात- न्याय see under न्याय; Sarva. S.13.123. -जीविन् m.

a ferryman.

a man of a mixed tribe; (वैश्यायां रजका- ज्जातः).

attendant at a landing place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्ट m. a Ghat2. quay or landing-place , bathing-place , steps by a river-side etc. , ferry L. (See. RTL. p.435 and 518 f. )

"https://sa.wiktionary.org/w/index.php?title=घट्ट&oldid=347690" इत्यस्माद् प्रतिप्राप्तम्