घट्टना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टना, स्त्री, (घट्ट + “न्यासश्रन्थोयुच् ।” ३ । ३ । १०७ । इत्यस्य सूत्रस्य “घट्टिवन्दिविदिभ्यश्चेति वाच्यम् ।” इति वार्त्तिकोक्त्या युच् टाप् च ।) चलना । (आङ् पूर्ब्बकघट्टनाशब्दस्य प्रयोगो यथा, माघे । १ । १० । “रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नशुतिमण्डलैः स्वरैः ॥”) वृत्तिः । इति हेमत्वन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टना¦ स्त्री चु॰ घट्ट--युच्।

१ चालने
“रणद्भिराघट्टनयानभस्वतः” माघः।

२ वृत्तौ च हेमच॰। भ्वा॰ घट्ट-ल्युट्।

३ चालने न॰।
“वृहच्छिलानिष्ठुरकण्टघट्ट-नात्” माघः।
“कम्पयन्तौ महावृक्षानुरुपादपघट्टनैः” हरिवं॰

३७

० अ॰।
“सुप्तसर्पैव दण्डघट्टनात्” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टना¦ f. (-ना)
1. Going, moving.
2. Practice, business, means of living.
3. Rubbing or striking together. E. घट्ट् to go, affix युच् fem. टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टना [ghaṭṭanā], [घट्ट्-युञ्]

Shaking, moving, stirring round, agitating.

Rubbing.

A means of livelihood, practice, business, profession.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टना f. (? for घटना)going , moving , practice , business , means of living Pa1n2. 3-3 , 107 Va1rtt. 1.

"https://sa.wiktionary.org/w/index.php?title=घट्टना&oldid=347726" इत्यस्माद् प्रतिप्राप्तम्