घण्टा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टा¦ स्त्री चु॰ घटि--शब्दकरणे अच्। कांस्यनिर्मिते वाद्य-भेदे।
“घण्टां वा परशुं वापि वामतः सन्निवेशयेत्” दुर्गाध्यानम्। तन्निर्माणप्रकारमाहात्म्ये स्कान्देब्रह्मनारदसंवादे
“स्नानार्च्चनक्रियाकाले घण्टानादं[Page2785-a+ 38] करोति यः। पुरतो वासुदेवस्य तस्य पुण्यफलं शृणु। वर्षकोटिसहंस्राणि वर्षकोटिशतानि च। वसते देवलोकेतु अप्सरोगणसेवितः। सर्ववाद्यमयी घण्टा केशवस्यसदा प्रिया। वादनाल्लसते पुण्यं यज्ञकोटिसमुद्भवम्। वादित्रनिनदैस्तुर्य्यगीतमङ्गलनिस्वनैः। यः स्नापयतिगोविन्दं जीवन्मुक्तो भवेद्धि सः। वादित्राणामभावे तुपूजाकाले हि॰ सर्वदा। घण्टाशब्दो नरैः कार्य्यः सर्व-वाद्यमयी यतः। सर्ववाद्यमयी र्घण्टा देवदेवस्य वल्लभा। तस्मात् सर्वप्रयत्नेन घण्टानादन्तु कारयेत्। मन्वन्तरसह-स्राणि मन्वन्तरशतानि च। घण्टानादेन देवेशः प्रीतोभवति केशवः”। विष्णुधर्म्मोत्तरे श्रीभगवत्प्रह्लादसं-वादे
“शृणु दैत्येन्द्र! वक्ष्यामि घण्टामाहात्म्य-मुत्तमम्। प्रह्लाद! त्वत्समो नास्ति मद्भक्तो भुवन-त्रये। मम नामाङ्किता घण्टा पुरतो मम तिष्ठति। अर्च्चिता वैष्णवगृहे तत्र मां विद्धि दैत्यज!। वैन-तेयाङ्कितां घण्टां सुदर्शनयुतां यदि। ममाग्रे स्थाप-येद्यस्तु देहे तस्य वसाम्यहम्। यस्तु वादयते घण्टांवैनतेयेन चिह्निताम्। धूपे नीराजने स्नाने पूजाकालेविलेपने। ममाग्रे प्रत्यहं वत्स! प्रत्येकं लभते फलम्। मखायुतं गोऽयुतञ्च चान्द्रायणशतोद्भवम्। विधिना ह्य-कृता पूजा सफला जायते नृणाम्। घण्टानादेन तु-ष्टोऽहं प्रयच्छामि स्वकं पदम्। नागारिचिह्निता घण्टारथाङ्गेन समन्विता। वादनात् कुरुते नाशं जन्ममृत्यु-भयस्य च। गरुडेनाङ्कितां घण्टां दृष्ट्वाहं प्रत्यहंसदा। प्रीतिं करोमि दैत्येन्द्र! लक्ष्मीं प्राप्य यथाऽधनः। दृष्ट्वाऽमृतं यथा देवाः प्रीतिं कुर्व्वन्त्यहर्निशम्। सुपर्णेच तथा प्रीतिं घण्टाशिखरमास्थिते। स्वकरेण प्रकु-र्व्वन्ति घण्टानादं सुमक्तितः। मदीयार्च्चनकाले तु फलंकौट्यैन्दवं कलौ”। अन्यत्र च
“घण्टादण्डस्य शिखरेसचक्रं स्थापयेत्तुयः। गरुडं वै प्रियं विष्णोः स्थापितंभुयनत्रयम्। मचक्रघण्टानादन्तु मृत्युकाले शृणोति यः। पापकोटियुतस्यापि नश्यन्ति यमकिङ्कराः। सर्व्वे दोषाःप्रलीयन्ते घण्टानादे कृते, हरेः। दैवतानां मुनीन्द्राणांपितॄणामुत्सवोभवेत्। अभावे वैनतेयस्य चक्रस्यापिन संशयः। घण्टानादेन भक्तानां प्रसादं कुरुते हरिः। गृहे यस्य भवेन्नित्यं घण्टा नागारिसंयुता। न सर्पाणांतत्र भयं नाग्निविद्युत्समुद्भवम्। यस्य घण्टा गृहे नास्तिशङ्खश्च पुरतो हरेः। कथं भागवतं नाम गीयते तस्य[Page2785-b+ 38] देहिनः”
“अतो भगवतः प्रीत्यै घण्टा श्रीगरु-डान्विता। संग्राह्या वैष्णवै र्यत्नाच्चक्रेणोपरिमण्डिता। स्नाने शङ्खादिवाद्यन्तु नामसंकीर्त्तनं हरेः। गीतंनृत्यं पुराणादिपठनञ्च प्रशस्यते” हरिभक्तिविलासः। सर्ब्बदेवपूजने धूपदीपदानोत्तरं वामहस्तेन घण्टावाद-नं तन्त्रसारे उक्तं यथा
“धूपभाजनमस्त्रेण (फट्) प्रोक्ष्याभ्यर्च्य हृदानुना(नमः)। अस्त्रेण पूजितां घण्टां वादयन् गुग्गुलुंदहेत्”। श्यामादौ तु तन्मन्त्रविशेषः तन्त्रसारे उक्तः
“तथा जयध्वनिमन्त्रमातः स्वाहेत्युदीर्य्य च। अ-भ्यर्च्च्य वादयेद् घण्टामस्त्रेण धूपयेत्ततः” गौतमोये
“उत्तोल्य दृष्टिपर्य्यन्तं घण्टां वामदिशि स्थिताम्। वादयन् वामहस्तेन दक्षहस्तेन चार्चयेत्”। एवंनीराजनेऽपि।

२ घण्टापाटलिवृक्षे शब्दर॰।

३ अति-बलायां

४ नागबलायां च राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टा [ghaṇṭā], [घण्ट्-अच्]

A bell.

A plate of iron or mixed metal struck as a clock. -Comp. -अगारम् a belfry.

कर्णः N. of a demigod under Śiva, (of Skanda or of Kubera) worshipped in the month of Chaitra (also -ईश्वरः).

a fabulous demon, Rākṣasa; H.2.; Kathā. 3. -र्णी N. of a goddess. -फलकः, -कम् a shield furnished with small bells. -ताडः a bellman; नॄन्प्रशंसत्यजस्रं यो घण्टाताडोरुणोदये Ms.1.33. -नादः the sound of a bell.

पथः the chief road through a village, a highway, main road; (दशधन्वन्तरो राजमार्गो घण्टापथः स्मृतः Kauṭilya).

N. of Mallinātha's commentary on the Kirātārjunīyam; कर्तुं प्रवेशमिह भारविकाव्यमध्ये घण्टापथं कमपि नूतन- मातनिष्ये Malli. -मुद्रा a particular way of intertwining fingers (before ringing a bell).

रवः a species of hemp (Mar. तुरी, शणपुष्पिका, लघुताग इ.)

sound of a bell; घण्टारवः शणसुमे घण्टानादे च पुंसि वा Nm. -वाद्यम् the sound of a clock.

शब्दः bell-metal.

the sound of a bell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टा f. a bell MBh. R. etc. ( ifc. f( आ). MBh. xiv R. vi )

घण्टा f. a plate of iron or mixed metal struck as a clock W. (See. घटी)

घण्टा m. Bignonia suaveolens L.

घण्टा m. Lida cordifolia or rhombifolia L.

घण्टा m. Uraria lagopodioides L.

घण्टा m. Achyranthes aspera L.

घण्टा f. of टSee.

"https://sa.wiktionary.org/w/index.php?title=घण्टा&oldid=499429" इत्यस्माद् प्रतिप्राप्तम्