घण्टेश्वरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टेश्वरः, पुं, (घण्टानां घण्टाकर्णादिगणविशेषाणां ईश्वरः प्रभुः ।) देवताविशेषः । स तु मङ्गल- पुत्त्रः । व्रणदाता च । घे~टु इति भाषा ॥ यथा, “मङ्गलस्य प्रिया मेधा तस्यां घण्टेश्वरो महान् । व्रणदाता च तेजस्वी विष्णुतुल्यो बभूव ह ॥” इति ब्रह्मवैवर्त्तपुराणम् ॥

"https://sa.wiktionary.org/w/index.php?title=घण्टेश्वरः&oldid=133120" इत्यस्माद् प्रतिप्राप्तम्