घनघनौघ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनघनौघ¦ m. (-घः) A gathering of dark clouds. E. घन thick, close, घनौघ cumulus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनघनौघ/ घन--घ m. a gathering of dark clouds W.

"https://sa.wiktionary.org/w/index.php?title=घनघनौघ&oldid=348086" इत्यस्माद् प्रतिप्राप्तम्