घनताल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनतालः, पुं, (घनतायां निविडतायां अलति पर्य्याप्नोतीति । अल पर्य्याप्तौ + अच् ।) सारङ्ग- पक्षी । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनताल¦ पुंस्त्री॰ घनतायां निविडतायाम् अलति पर्य्याप्तोतिअल्--अच्।

१ सारङ्गखगे स्त्रियां जातित्वात् ङीष्कर्म्म॰।

२ वाद्यादितालभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनताल¦ mf. (-लः-ला) A bird: see घनतोल। घनतायां निविडतायाम् अलति पर्य्या- प्नोति अल्-अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनताल/ घन--ताल for -तोलSee.

"https://sa.wiktionary.org/w/index.php?title=घनताल&oldid=348131" इत्यस्माद् प्रतिप्राप्तम्