घनत्वच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनत्वच्/ घन--त्वच् m. " thick-barked " , a kind of लोध्रtree L.

"https://sa.wiktionary.org/w/index.php?title=घनत्वच्&oldid=348161" इत्यस्माद् प्रतिप्राप्तम्