घनद्रुमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनद्रुमः, पुं, (घनः कण्टकाकीर्णत्वान्निविडो द्रमो वृक्षः ।) विकण्टकवृक्षः । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=घनद्रुमः&oldid=133140" इत्यस्माद् प्रतिप्राप्तम्