घननाभि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घननाभिः, पुं, (घनस्य मेघस्य नाभिर्गर्भाशयस्थान- मिव । मेघस्य धूमयोनित्वादेव तथात्वम् ।) धूमः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घननाभि¦ पु॰ घनस्य मेथस्य नाभिरिव योनित्वात्। धूमेशब्दर॰ धूमस्य मेघयोनित्वात् तथात्वम् मेघस्य धूमयो-नित्वं च घनशब्दे

२७

८६ पृ॰ दर्शितम्। [Page2788-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घननाभि¦ m. (-भिः) Smoke. E. घन a cloud, and नाभि the navel or centre; smoke being supposed to be a principal ingredient in clouds. घनस्य मेघस्य नाभिरिव योनित्वात् | धूमे |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घननाभि/ घन--नाभि m. " being in the interior of clouds " , smoke (supposed to be a principal ingredient of clouds) L.

"https://sa.wiktionary.org/w/index.php?title=घननाभि&oldid=348186" इत्यस्माद् प्रतिप्राप्तम्