घननाभिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घननाभिः, पुं, (घनस्य मेघस्य नाभिर्गर्भाशयस्थान- मिव । मेघस्य धूमयोनित्वादेव तथात्वम् ।) धूमः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=घननाभिः&oldid=133142" इत्यस्माद् प्रतिप्राप्तम्