घनपल्लव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनपल्लव¦ पु॰ घना निविडाः पल्लवा अस्य। शोभाञ्जने जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनपल्लव¦ m. (-वः) A plant, (Hyperanthera; morunga:) see शोभाञ्जन E. घन abundance, and पल्लव a shoot or sprout. घना निविडाः पल्लवा अस्य।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनपल्लव/ घन--पल्लव m. " thick-twigged " , Guilandina Moringa.

"https://sa.wiktionary.org/w/index.php?title=घनपल्लव&oldid=348220" इत्यस्माद् प्रतिप्राप्तम्