घनमूलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनमूलम्, क्ली, (घनस्य सजातीयाङ्कत्रयपूरणस्य मूलम् आद्यम् ।) पूरितसजातीयाङ्कत्रयस्या- द्याङ्कः । यथा । नवघनस्य मूलं त्रयं इत्यादि ॥ करणसूत्रं यथा, -- “आद्यं घनस्थानमथाघने द्वे पुनस्तथान्त्यात् घनतो विशोध्य । घनं पृथक्स्थं पदमस्य कृत्या त्रिघ्न्या तदाद्यं विभजेत् फलन्तु ॥ पंक्त्यां न्घसेत्तत्कृतिमन्त्यनिघ्नीं त्रिध्नीं त्यजंत्तत्प्रथमात् फलस्य । घनं तदाद्यात् घनमूलमेवं पंक्त्या भवेदेवमतः पुनश्च ॥” इति लीलावती ॥

"https://sa.wiktionary.org/w/index.php?title=घनमूलम्&oldid=133150" इत्यस्माद् प्रतिप्राप्तम्