घनरसः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनरसः, पुं, (घनः सान्द्रो रसः ।) सान्द्रनिर्यासः । (घनो रसो यस्य ।) मोरटः । (घनस्य मेघस्य रसः ।) जलम् । कर्पूरम् । पीलुपर्णी । सम्यक्- सिद्धरसः । इति मेदिनी । से । ५१ ॥ जले क्लीव- लिङ्गोऽपि । यथा, रत्नकोषे । “घनरसमन्घं क्षीरं घृतममृतं जीवनं भुवनम् ॥”

"https://sa.wiktionary.org/w/index.php?title=घनरसः&oldid=133153" इत्यस्माद् प्रतिप्राप्तम्