घनवर्त्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवर्त्मन्¦ न॰

६ त॰। आकाशे
“घनवर्त्म सहस्रधेव कुर्वन्” किरा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवर्त्मन्/ घन--वर्त्मन् n. = -पदवीKir. v , 17.

"https://sa.wiktionary.org/w/index.php?title=घनवर्त्मन्&oldid=348288" इत्यस्माद् प्रतिप्राप्तम्