घनात्ययः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनात्ययः, पुं, (घनानां मेघानामत्ययो नाशो यस्मिन् ।) शरत्कालः । इति हेमचन्द्रः । २ । ७२ ॥ (यथा, सुश्रुते सूत्रस्थाने ६ अध्याये । “पैत्तिकानां व्याधीनामुपशमो हेमन्ते श्लैष्मिकानां निदाधे वातिकानां घनात्यये स्वभावत एव ॥” “हैमन्तिकं दोषचयं वसन्ते प्रवाहयन् ग्रैष्मिकमभ्रकाले । घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुजान्न जातु ॥” इति चरके शरीरस्थाने द्वितीयेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=घनात्ययः&oldid=133177" इत्यस्माद् प्रतिप्राप्तम्