घरट्टः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घरट्टः, पुं, (घरं घर्घर इति शब्देन अटति भ्राम्यतीति । अट् + निपातनात् द्वित्वे साधुः) पेषणी । इति पुराणम् ॥ जा~ता इति भाषा ॥ (यथा, श्रीकण्ठचरिते । ६ । ६३ । पृष्ठभ्रमत्सजवषट्पदचक्रचिह्नं यत्प्रोच्छ्वसत्कुसुममाविरभूल्लतानाम् । मानस्य पक्ष्मलदृशां सहसैव पेष्टुं तत् स्पष्टमान्मथघरट्टविलासमासीत् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घरट्टः [gharaṭṭḥ], A grinding stone; उपलैश्च घरट्टैश्च प्रज्वलद्भिस्तथोल्मुकैः Śiva B.13.88.

"https://sa.wiktionary.org/w/index.php?title=घरट्टः&oldid=348623" इत्यस्माद् प्रतिप्राप्तम्